![]() ![]() © 1975-2022 All rights reserved. None of this material may be |
The 108 names of Baṭuka Bhairava
“Along with these [the nine Kumarīs], a five year old boy in the form of Baṭuka and another nine year old in the form of Gaṇeśvara should also be worshipped properly according to capacity, with fragrance, flowers and clothing” – Kulārṇava Tantra, 10:29 See this page on this web site for more info about Baṭuka Bhairava. [Transcribed by Mike Magee from Bhairava Upasana – Hindi Pustak Bhandar, Delhi, no date, page 136 et seq.] श्री बटुकभैरवाष्टोत्तरशतनामवलिः। ॐ अस्य श्री बटुकभैरवाष्टोत्तरशतनाम मन्त्रस्य बृहदारण्यक ऋशिः। अनुष्टुप् छन्दः। श्री बटुकभैरवो देवता। बं बीजम्। ह्रीं शक्तिः। प्रणव कीलकम्। श्री बटुकभैरव प्रीत्यर्थम् एभिर्द्रव्यैः पृथक् नाम मन्त्रेण हवने विनियोगः। तत्रादौ ह्रां बां इति करन्यासं हृदयादि न्यासं च कृत्वा ध्यात्वा गंधाक्शतैः संपूज्य हवनं कुर्य्यात्। śrī baṭukabhairavāṣṭottaraśatanāmavaliḥ | oṃ asya śrī baṭukabhairavāṣṭottaraśatanāma mantrasya bṛhadāraṇyaka ṛśiḥ | anuṣṭup chandaḥ| śrī baṭukabhairavo devatā| baṁ bījam| hrīṁ śaktiḥ| praṇava kīlakam| śrī baṭukabhairava prītyartham ebhirdravyaiḥ pṛthak nāma mantreṇa havane viniyogaḥ| tatrādau hrāṁ bāṁ iti karanyāsaṁ hṛdayādi nyāsaṁ ca kṛtvā dhyātvā gaṁdhākśataiḥ saṁpūjya havanaṁ kuryyāt| —————————————————————————————— ॐ भैरवाय नमः। oṃ bhairavāya namaḥ| ॐ भूतनाथाय नमः। oṃ bhūtanāthāya namaḥ| ॐ भूतात्मने नमः। oṃ bhūtātmane namaḥ| ॐ भूतभावनाय नमः। oṃ bhūtabhāvanāya namaḥ| ॐ क्शेत्रज्ञाय नमः। oṃ kśetrajñāya namaḥ| ॐ क्शेत्रपालाय नमः। oṃ kśetrapālāya namaḥ| ॐ क्शेत्रदाय नमः। oṃ kśetradāya namaḥ| ॐ क्शत्रियाय नमः। oṃ kśatriyāya namaḥ| ॐ विरजि नमः। oṃ viraji namaḥ| ॐ श्मशान वासिने नमः। oṃ śmaśāna vāsine namaḥ| ॐ मांसाशिने नमः। oṃ māṁsāśine namaḥ| ॐ खर्वराशिने नमः। oṃ kharvarāśine namaḥ| ॐ स्मरांतकाय नमः। oṃ smarāṁtakāya namaḥ| ॐ रक्तपाय नमः। oṃ raktapāya namaḥ| ॐ पानपाय नमः। oṃ pānapāya namaḥ| ॐ सिद्धाय नमः। oṃ siddhāya namaḥ| ॐ सिद्धिदाय नमः। oṃ siddhidāya namaḥ| ॐ सिद्धिसेविताय नमः। oṃ siddhisevitāya namaḥ| ॐ कंकालाय नमः। oṃ kaṁkālāya namaḥ| ॐ कालाशमनाय नमः। oṃ kālāśamanāya namaḥ| ॐ कलाकाष्ठाय नमः। oṃ kalākāṣṭhāya namaḥ| ॐ तनये नमः। oṃ tanaye namaḥ| ॐ कवये नमः। oṃ kavaye namaḥ| ॐ त्रिनेत्राय नमः। oṃ trinetrāya namaḥ| ॐ बहुनेत्राय नमः। oṃ bahunetrāya namaḥ| ॐ पिंगललोचनाय नमः। oṃ piṁgalalocanāya namaḥ| ॐ शूलपाणये नमः। oṃ śūlapāṇaye namaḥ| ॐ खङ्गपाणये नमः। oṃ khaṅgapāṇaye namaḥ| ॐ कपालिने नमः। oṃ kapāline namaḥ| ॐ धूम्रलोचनाय नमः। oṃ dhūmralocanāya namaḥ| ॐ अभिरेव नमः। oṃ abhireva namaḥ| ॐ भैरवीनाथाय नमः। oṃ bhairavīnāthāya namaḥ| ॐ भूतपाय नमः। oṃ bhūtapāya namaḥ| ॐ योगिनीपतये नमः। oṃ yoginīpataye namaḥ| ॐ धनदाय नमः। oṃ dhanadāya namaḥ| ॐ धनहारिणे नमः। oṃ dhanahāriṇe namaḥ| ॐ धनवते नमः। oṃ dhanavate namaḥ| ॐ प्रीतिवर्धनाय नमः। oṃ prītivardhanāya namaḥ| ॐ नागहाराय नमः। oṃ nāgahārāya namaḥ| ॐ नागपाशाय नमः। oṃ nāgapāśāya namaḥ| ॐ व्योमकेशाय नमः। oṃ vyomakeśāya namaḥ| ॐ कपालभृते नमः। oṃ kapālabhṛte namaḥ| ॐ कालाय नमः। oṃ kālāya namaḥ| ॐ कपालमालिने नमः। oṃ kapālamāline namaḥ| ॐ कमनीयाय नमः। oṃ kamanīyāya namaḥ| ॐ कलानिधये नमः। oṃ kalānidhaye namaḥ| ॐ त्रिलोचनाय नमः। oṃ trilocanāya namaḥ| ॐ ज्वलन्नेत्राय नमः। oṃ jvalannetrāya namaḥ| ॐ त्रिशिखिने नमः। oṃ triśikhine namaḥ| ॐ त्रिलोकषाय नमः। oṃ trilokaṣāya namaḥ| ॐ त्रिनेत्रयतनयाय नमः। oṃ trinetrayatanayāya namaḥ| ॐ डिंभाय नमः oṃ ḍiṁbhāya namaḥ ॐ शान्ताय नमः। oṃ śāntāya namaḥ| ॐ शान्तजनप्रियाय नमः। oṃ śāntajanapriyāya namaḥ| ॐ बटुकाय नमः। oṃ baṭukāya namaḥ| ॐ बटुवेशाय नमः। oṃ baṭuveśāya namaḥ| ॐ खट्वांगधारकाय नमः। oṃ khaṭvāṁgadhārakāya namaḥ| ॐ धनाध्यक्शाय नमः। oṃ dhanādhyakśāya namaḥ| ॐ पशुपतये नमः। oṃ paśupataye namaḥ| ॐ भिक्शुकाय नमः। oṃ bhikśukāya namaḥ| ॐ परिचारकाय नमः। oṃ paricārakāya namaḥ| ॐ धूर्ताय नमः। oṃ dhūrtāya namaḥ| ॐ दिगम्बराय नमः। oṃ digambarāya namaḥ| ॐ शूराय नमः। oṃ śūrāya namaḥ| ॐ हरिणे नमः। oṃ hariṇe namaḥ| ॐ पांडुलोचनाय नमः। oṃ pāṁḍulocanāya namaḥ| ॐ प्रशांताय नमः। oṃ praśāṁtāya namaḥ| ॐ शांतिदाय नमः। oṃ śāṁtidāya namaḥ| ॐ सिद्धाय नमः। oṃ siddhāya namaḥ| ॐ शंकरप्रियबांधवाय नमः। oṃ śaṁkarapriyabāṁdhavāya namaḥ| ॐ अष्टभूतये नमः। oṃ aṣṭabhūtaye namaḥ| ॐ निधीशाय नमः। oṃ nidhīśāya namaḥ| ॐ ज्ञानचक्शुशे नमः। oṃ jñānacakśuśe namaḥ| ॐ तपोमयाय नमः। oṃ tapomayāya namaḥ| ॐ अष्टाधाराय नमः। oṃ aṣṭādhārāya namaḥ| ॐ षडाधाराय नमः। oṃ ṣaḍādhārāya namaḥ| ॐ सर्पयुक्ताय नमः। oṃ sarpayuktāya namaḥ| ॐ शिखिसखाय नमः। oṃ śikhisakhāya namaḥ| ॐ भूधराय नमः। oṃ bhūdharāya namaḥ| ॐ भुधराधीशाय नमः। oṃ bhudharādhīśāya namaḥ| ॐ भूपतये नमः। oṃ bhūpataye namaḥ| ॐ भूधरात्मजाय नमः। oṃ bhūdharātmajāya namaḥ| ॐ कंकालधारिणे नमः। oṃ kaṁkāladhāriṇe namaḥ| ॐ मुण्दिने नमः। oṃ muṇdine namaḥ| ॐ नागयज्ञोपवीतवते नमः। oṃ nāgayajñopavītavate namaḥ| ॐ जृम्भणाय नमः।oṃ jṛmbhaṇāya namaḥ| ॐ मोहनाय नमः। oṃ mohanāya namaḥ| ॐ स्तंभिने नमः। oṃ staṁbhine namaḥ| ॐ मरणाय नमः। oṃ maraṇāya namaḥ| ॐ क्शोभणाय नमः। oṃ kśobhaṇāya namaḥ| ॐ शुद्धनीलांजनप्रख्याय नमः। oṃ śuddhanīlāṁjanaprakhyāya namaḥ| ॐ दैत्यघ्ने नमः। oṃ daityaghne namaḥ| ॐ मुण्डभूषिताय नमः। oṃ muṇḍabhūṣitāya namaḥ| ॐ बलिभुजं नमः। oṃ balibhujaṁ namaḥ| ॐ बलिभुङ्नाथाय नमः। oṃ balibhuṅnāthāya namaḥ| ॐ बालाय नमः। oṃ bālāya namaḥ| ॐ बालपराक्रमाय नमः। oṃ bālaparākramāya namaḥ| ॐ सर्वापित्तारणाय नमः।oṃ sarvāpittāraṇāya namaḥ| ॐ दुर्गाय नमः। oṃ durgāya namaḥ ॐ दुष्टभूतनिषेविताय नमः। oṃ duṣṭabhūtaniṣevitāya namaḥ| ॐ कामिने नमः। oṃ kāmine namaḥ| ॐ कलानिधये नमः। oṃ kalānidhaye namaḥ| ॐ कांताय नमः। oṃ kāṁtāya namaḥ| ॐ कामिनीवशकृद्वशिने नमः। oṃ kāminīvaśakṛdvaśine namaḥ| ॐ सर्वसिद्धिप्रदाय नमः। oṃ sarvasiddhipradāya namaḥ| ॐ वैद्याय नमः। oṃ vaidyāya namaḥ| ॐ प्रभवे नमः।oṃ prabhave namaḥ| ॐ विष्णवे नमः। oṃ viṣṇave namaḥ| ॥ इति श्री बटुकभैरवाष्टोत्तरशतनामम् समाप्तम्॥ || iti śrī baṭukabhairavāṣṭottaraśatanāmam samāptam || Artwork is © Jan Bailey, 1975-2022. Translations are © Mike Magee 1975-2022.Questions or comments to mike.magee@btinternet.com |